梵語簡易教程

時間:2024-06-26 04:18:23 小語種 我要投稿
  • 相關推薦

梵語簡易教程

  導語:怎樣學習梵語更簡單,更容易接受?下面是YJBYS小編整理的梵語簡易教程,希望對你有幫助!

  第一課

  悟空:“學生贊美老師”怎么說?

  須菩提祖師:

  首先要知道三個單詞:शिष्य(學生) आचार्य(老師) शंसति(他贊美)

  然后變化:शिष्यस्(單數主格) आचार्यम्(單數賓格) शंसति(他贊美)

  再組成句子:शिष्यस् आचार्यम् शंसति

  最后音變:शिष्य आचार्यं शंसति(學生贊美老師)

  悟空:為什么शिष्यस्變成了शिष्य?

  須菩提祖師:因為as在非a元音前變為a

  第二課

  悟空:“你住在哪里?”怎么說?

  須菩提祖師:

  首先要知道兩個單詞:kutra(哪里) vasati(他居住)

  然后變化:vasasi(你居住)

  再組成句子:kutra vasasi?(你住在哪里?)

  第三課

  悟空:梵語里“保護”怎么說?

  須菩提祖師:रक्ष्(保護)

  悟空:怎么聽起來像“拉個屎”?

  須菩提祖師:。。。

  悟空:其單數第三人稱是什么?

  須菩提祖師:रक्षति(他保護)

  悟空:“我保護一個女孩子”怎么說?

  須菩提祖師:कन्यां रक्षामि

  第四課

  悟空:給我教一些副詞

  須菩提祖師:

  atra(這里),比如atra visaami(我住在這里)

  tatra(那里),比如tatra visaami(我住在那里)

  adhunaa(現在),比如adhunaa pataami(我現在在飛)

  adya(今天),比如adya pataami(我今天飛)

  पुनर्(再次),比如पुनः पतामि(我再次飛) ***-r在p前變為-H

  sadaa(經常),比如sadaa pataami(我經常飛)

  第五課

  悟空:給我教一些動詞

  須菩提祖師:

  jiivati(他活著),比如adhunaa jiivaami(我現在活著)

  त्यजति(他離開),比如नगरं त्यजामि(我離開城鎮)

  दहति(他焚燒),比如नगरं दहामि(我焚燒城鎮)

  धवति(他跑),比如नगरे धवामि(我在城鎮里跑)

  पचति(他煮),比如फलं पचामि(我煮水果)

  पतति(他飛),比如पतामि(我飛)

  रक्षति(他保護),比如नगरं रक्षामि(我保護城鎮)

  वसति(他居住),比如नगरे वसामि(我居住在城里)

  शंसति(他贊美),比如नगरं शंसामि(我贊美城鎮)

【梵語簡易教程】相關文章:

梵語名詞教程10-14

梵語入門教程08-20

梵語情景教程10-04

梵語元音基礎教程08-19

簡易美甲教程10-05

肚皮舞簡易教程10-11

CAD外部參照簡易教程05-03

簡易船式瑜伽教程08-07

簡易插花入門教程圖解05-30

梵語語音入門基礎06-19

亚洲制服丝袜二区欧美精品,亚洲精品无码视频乱码,日韩av无码一区二区,国产人妖视频一区二区
亚洲se在线播放 | 真实国产乱子伦对白视频不卡 | 色接九九精品国产免费 | 亚洲综合自拍一区首页 | 网址你懂的免费在线观看 | 日韩视频亚洲视频 |